संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उपप्रधानमध्यस्थः — प्रधानमध्यस्थस्य अधीनः सः ग्रामसेवकः यः तस्य अनुपस्थितौ तस्य स्थाने कार्यरतः भवति।; "उपप्रधानमध्यस्थस्य प्रधानमध्यस्थस्य च मेलनेन अत्र विकासः न भवति।" (noun)