संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उपप्रधानमन्त्री — कस्यापि देशस्य सः मन्त्री येन प्रधानमन्त्रिणः अनुपस्थितौ मन्त्रिमण्डलस्य सभायाः सभापतित्वम् ऊह्यते तथा प्रधानमन्त्रिणे रुग्णे सति अथवा तस्य मृत्यौ जाते तस्य धुरं वहति।; "वर्तमाने शासने उपप्रधानमन्त्री नास्ति।" (noun)

इन्हें भी देखें : सरदारवल्लभभाईपटेलमहोदयः;