Monier–Williams
उपप्लव — {upa-plava} m. affliction, visitation, invasion, inundation##any public calamity, unlucky accident, misfortune, disturbance##a portent or natural phenomenon (as an eclipse &c.) MBh. Suśr. Vikr. Kum. Kathās. &c##N. of Rāhu (who is supposed to cause eclipses) L##N. of Śiva L
इन्हें भी देखें :
उपप्लविन्;
उपप्लव्य;
आपद्, विपद्, व्यसनम्, उपप्लवः, विपत्तिः, उपद्रवः, अत्याहितं, अनर्थः, विप्लवः, विपत्तिकालः, आपत्कालः, विपत्कालः;
राहुः, तमः, स्वर्भानुः, सैंहिकेयः, विधुन्तुदः, अस्रपिशाचः, ग्रहकल्लोलः, सैंहिकः, उपप्लवः, शीर्षकः, उपरागः, सिंहिकासूनुः, कृष्णवर्णः, कबन्धः, अगुः, असुरः;
ग्रहपीडनम्, उपरागः, उपसर्गः, उपप्लवः, ग्रहणः, ग्रास, औपग्रहिकः, औपग्रस्तिकः, विमर्द्दनम्;