संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उपमार्गः — यदा शरीरस्थाः धमन्यादयः भागाः अवरुद्धाः क्षतिग्रस्ताः वा भवन्ति तदा शल्यचिकित्सकेन निर्मितः वैकल्पिकः मार्गः।; "शल्यचिकित्सकेन हृद्रोगिणः हृदये उपमार्गः निर्मितः।" (noun)