संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उपयाजः — कश्यपपुत्रः पुराणकालीनः ऋषिभेदश्च।; "तारण्याः गर्भात् उपयाजस्य उत्पत्तिः जाता।" (noun)