अमत्सरम्
उपरति
disinterestedness
उपरति
समाप्ति, इन्द्रियभोग से पराङ्मुखता, उदासी
ceasing, abstaining from sexual enjoyment, indifference
हिन्दी — अंग्रेजी
उपरति — diapause (Noun)
Monier–Williams
उपरति — {upa-rati} f. cessation, stopping MārkP. Suśr##death Kād##desisting from sensual enjoyment or any worldly action, quietism, Vedāntas
इन्हें भी देखें :
मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता;
विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः;
These Also :
diapause;