उपलः
चट्टान‚ पत्थर‚ रत्न
rock, stone, jewel
संस्कृत — हिन्दी
उपलः — विभिन्ने वर्णे दृश्यमानः मणिविशेषः यस्मिन् श्वेतनीलपीतादीनां वर्णानां बिन्दवः भवन्ति।; "जले दुग्धे वा निमज्जनेन उपलस्य दीप्तिः वर्धते।" (noun)
इन्हें भी देखें :
उपलः, आघट्टकः, घर्षणालः, घर्षणी;
अच्छः, स्फटिकः, कैलासः, स्फटः;
मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः;