Monier–Williams
उपवर्णन — {upa-varṇana} n. description, minute description, delineation Yājñ. Suśr. Hcat. &c##glorification, praise Bālar
इन्हें भी देखें :
उपवर्णनीय;
रेखाचित्रम्, वर्णना, परिलेखः, उपवर्णनम्, चित्रम्, वर्णनम्, लेखा;
स्तुतिः, प्रशंसा, प्रशस्तिः, अनुष्टुतिः, अभिष्टव, आलोक, उक्थम्, ईडा, उपवर्णनम्, उपस्तवः, गीर्णि, गुणश्लाघा, गूर्ति, देवनम्, धिषणम्, नान्त्रम्, परिष्टुति, परिष्टवनम्, पाणः, प्रख्यातिः, प्रतिष्टुतिः, प्रतिसंधानम्;
निर्देशः, देशना, निदेशः, शिष्टिः, देष्ट्रम्;