संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उपवाजय — इन्धनक्षेपणेन अग्निप्रदीपनानुकूलः व्यापारः।; "सीता वारंवारं काष्ठानि क्षिप्त्वा चुल्लिम् उपवाजयति।" (verb)

Monier–Williams

उपवाजय — {upa-vājaya} Nom. (fr. {vāja}) P. {-vājayati}, to impel, accelerate ŚBr. v##to fan, kindle, inflame TS. TBr. KātyŚr