उपशमः
शान्ति‚ तसल्ली‚ समाप्ति
pacification, assuagement, cessation
संस्कृत — हिन्दी
उपशमः — उत्तरदायित्वादीनां समापनेन अनुभूयमाना शान्तिः।; "विवाहानन्तरं तेन उपशमः अनुभूतः।" (noun)
इन्हें भी देखें :
परिहारः;
सन्तोषः, संतुष्टिः, सन्तुष्टिः, परितोषः, परितुष्टिः, निवृत्तिः, शांतिः, उपशमः, तोषः, संशमः, स्वास्थ्यम्, धृतिः;
उपशमः, व्युपशमः, लाघवम्;
विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः;
शान्तिः, विश्रामः, निवृत्तिः, विश्रान्तिः, शमः, उपशमः, प्रशान्तिः, निर्वृत्तिः, सुखः, सौख्यम्, स्वस्थता, स्वास्थ्यम्, समाधानम्, निरुद्वेगः;