संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उपशमः

शान्ति‚ तसल्ली‚ समाप्ति

pacification, assuagement, cessation

शब्द-भेद : पुं.
संस्कृत — हिन्दी

उपशमः — उत्तरदायित्वादीनां समापनेन अनुभूयमाना शान्तिः।; "विवाहानन्तरं तेन उपशमः अनुभूतः।" (noun)

इन्हें भी देखें : परिहारः; सन्तोषः, संतुष्टिः, सन्तुष्टिः, परितोषः, परितुष्टिः, निवृत्तिः, शांतिः, उपशमः, तोषः, संशमः, स्वास्थ्यम्, धृतिः; उपशमः, व्युपशमः, लाघवम्; विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः; शान्तिः, विश्रामः, निवृत्तिः, विश्रान्तिः, शमः, उपशमः, प्रशान्तिः, निर्वृत्तिः, सुखः, सौख्यम्, स्वस्थता, स्वास्थ्यम्, समाधानम्, निरुद्वेगः;