संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उरण

मेष‚ भेंढा‚ दुम्बा‚ भेंड़

ram

शब्द-भेद : पुं.
हिन्दी — अंग्रेजी

उरण — uranius (Noun)

English ↔ Hindi

Uranius — उरण

Monier–Williams

उरण — {úraṇa} m. (√{ṛ} Uṇ. v, 17##fr. √1. {vṛ}##{ūrṇu}, {ūrṇā}), a ram, sheep, young ram ŚBr. xi MBh. &c##N. of an Asura (slain by Indra) RV. ii, 14, 4

इन्हें भी देखें : उरणाक्ष; उरणाक्षक; उरणाख्य; उरणाख्यक; उरणक; उरणकवत्स; उरणः, अजापुत्रः; मेषः, मेढ्रः, उरभ्रः, उरणः, ऊर्णायुः, वृष्णिः, एडकः, भेडः, हुडः, शृङ्गिणः, अविः, लोमशः, बली, रोमशः, भेडुः, भेडकः, मेण्टः, हुलुः, मेणटकः, हुडूः, सम्फलः; चक्रमर्दः, एडगजः, अडगजः, गजाख्यः, मेषाह्वयः, एडहस्ती, व्यावर्तकः, चक्रवजः, चक्री, पुन्नाटः, पुन्नाडः, विमर्दकः, दद्रुघ्नः, तर्वटः, शुकनाशनः, दृढबीजः, प्रप्पुननाडः, चक्रमर्दकः, पद्माटः, उरणाख्यः, उरणाक्षः, प्रपुन्नडः, प्रपुनाडः; एडगजः, प्रपुन्नाटः, दद्रुघ्नः, चक्रमर्दकः, चक्रमर्दः, पद्माटः, उरणाख्यः, अडगजः, गजाख्यः, मेषाह्वयः, एडहस्ती, व्यावर्तकः, चक्रगजः, चक्री, पुन्नाटः, पुन्नाडः, विमर्द्दकः, दद्रुघ्नः, तर्वटः, चक्राह्वः, शुकनाशनः, दृढबीजः, प्रपुन्नाडः, खर्जुघ्नः, प्रपुन्नडः, प्रपुनाडः, उरणाक्षः; मेषः, उरभः, मेढ्रः, मेण्डः, मेण्ढः, मेठः, एडकः, ऊर्णायुः, उरणः, रोमेशः, लोमेशः, वृष्णिः, भेडः, हुडुः, संफालः;

These Also : Uranius; uranius;