संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उरोधिष्ठग्रन्थिः — ग्रीवायाः अधस्तने भागे वर्तमाना एका वाहिनीविहिना ग्रन्थिः।; "उरोधिष्ठग्रन्थ्याः स्रवमाणा लसीकापेशी रोगप्रतिकारक्षमतां वर्धयति।" (noun)