संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उष्णः, उष्णम् — एकः क्षुपः ।; "उष्णस्य उल्लेखः निघण्टुप्रकाशे अस्ति" (noun)

उष्णः, उष्णम् — मङ्गलग्रहस्य वक्रतायाः काचन विशिष्टाः स्थितयः ।; "उष्णस्य उल्लेखः वराहमिहिरस्य बृहत्संहितायाम् अस्ति" (noun)