हिन्दी — अंग्रेजी
उष्णकाल — heat (Noun)
Monier–Williams
उष्णकाल — {kāla} m. the hot season Suśr. Pañcat. Hit
इन्हें भी देखें :
पुनर्नवा, शोथघ्नी, वर्षाभूः, प्रावृषायणी, कठिल्लकः, वृश्चीराः, चिराटिका, विशाखः, कठिल्लः, शशिवाटिका, पृथ्वी, सितवर्षाभूः, घनपत्रः;
ग्रीष्मः, ग्रीष्मकालः, ग्रीष्मसमयः, निदाघकालः, निदाघः, उष्णकालः, उष्णः, उष्णकः, उष्मः, उष्मा, तपः, तपाः;
These Also :
heat;