संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ऊर्ध्वचरणः — तपस्वीप्रकारः।; "ऊर्ध्वचरणः मस्तकम् अधोदिशं कृत्वा तथा पादौ उपरि कृत्वा तपः आचरति।" (noun)