संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ऋषिकुल्या — भूमनः पत्नी ।; "ऋषिकुल्यायाः उल्लेखः भागवतपुराणे अस्ति" (noun)

Monier–Williams

ऋषिकुल्या — { ṛṣi-kulyā } f. 'the river of the Ṛshis', a sacred river, N. of Sarasvatī ( also denoting 'the river of Ṛshis, i. e. sacred hymns', Sarasvatī being the goddess of speech ) iii. 16, 13 ; 22, 27##N. of a river &c.##of a wife of Bhūman v, 15, 5

इन्हें भी देखें : ऋषिकुल्यानदी; गङ्गा, मन्दाकिनी, जाह्नवी, पुण्या, अलकनन्दा, विष्णुपदी, जह्नुतनया, सुरनिम्नगा, भागीरथी, त्रिपथगा, तिस्त्रोताः, भीष्मसूः, अर्घ्यतीर्थम्, तीर्थरीजः, त्रिदशदीर्घिका, कुमारसूः, सरिद्वरा, सिद्धापगा, स्वरापगा, स्वर्ग्यापगा, खापगा, ऋषिकुल्या, हैमव्रती, सर्वापी, हरशेखरा, सुरापगा, धर्मद्रवी, सुधा, जह्नुकन्या, गान्दिनी, रुद्रशेखरा, नन्दिनी, सितसिन्धुः, अध्वगा, उग्रशेखरा, सिद्धसिन्धुः, स्वर्गसरीद्वरा, समुद्रसुभगा, स्वर्नदी, सुरदीर्घिका, सुरनदी, स्वर्धुनी, ज्येष्ठा, जह्नुसुता, भीष्मजननी, शुभ्रा, शैलेन्द्रजा, भवायना, महानदी, शैलपुत्री, सिता, भुवनपावनी, शैलपुत्री;