संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ऋषि-पञ्चमी — भाद्रपदमासस्य शुक्लपञ्चमी यां उत्सवरूपेण निर्वर्तयन्ति तथा च यस्मिन् दिने ऋषीन् प्रति सौहार्दता प्रकटीक्रियते।; "पितुः आज्ञया पुत्र्या ऋषि-पञ्चम्याः व्रतम् आचरितम्।" (noun)