एकल
एकचर‚ यति
one who moves alone, ascetic
एकल — single (Noun)
एकल — singleton (Noun)
एकल — solo (Noun)
एकल — unitary (Adjective)
एकल — यस्मिन् एकस्मिन् पक्षे एकः एव क्रीडकः अस्ति।; "नडालेन एकलायाः स्पर्धायाः अन्तिमे चरणे प्रवेशः कृतः।" (adjective)
एकल — यः अन्यस्य साहाय्येन विना स्वयमेव कार्यं करोति।; "सः एकः एकलस्य निगमस्य कर्मकरः अस्ति।" (adjective)
एकल — {ekala} mfn. alone, solitary &c##(in mus.) a solo singer
इन्हें भी देखें :
These Also :