संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


एकाधिपतिः

सम्राट्

sole monarch

शब्द-भेद : पुं.
संस्कृत — हिन्दी

एकाधिपतिः — स्वस्य अधिकारान् स्वैरं प्रयुञ्जानः शासकः।; "विश्वस्य केषांचन देशानां शासनं एकाधिपतिभिः प्रचाल्यते।" (noun)

इन्हें भी देखें : हिटलरमहोदयः, अडोल्फहिटलरमहोदयः;