Monier–Williams
ऐरावण — {airāvaṇa} m. (fr. {irā-van}), N. of Indra's elephant##N. of a Nāga ii (cf. the next.)
इन्हें भी देखें :
ऐरावतः, श्वेतहस्ती, अभ्रमातङ्गः, ऐरावणः, अभ्रमुवल्लभः, चतुर्दन्तः, मल्लनागः, इन्द्रकुञ्जरः, हस्तिमल्लः, सदादानः, सुदामा, श्वेतकुञ्जरः, गजाग्रणीः, नागमल्लः;