ऐरावतः
ऐरावत, इंद्र का हाथी
airavat, rainbow
विवरणम् : दिग्गजेषु अन्यतमः
संस्कृत — हिन्दी
ऐरावतः — नागविशेषः।; "ऐरावतस्य वर्णनं पौराणिकासु कथासु प्राप्यते।" (noun)
ऐरावतः — चन्द्रस्य मार्गे वर्तमानः विशिष्टः भागः ।; "चन्द्रः ऐरावतात् गच्छति" (noun)
ऐरावतः — एका नदी ।; "ऐरावतस्य उल्लेखः महाभारते अस्ति" (noun)
इन्हें भी देखें :
दिग्गजः;
नारङ्गः, नागरङ्गः, नार्यङ्गः, सुरङ्गः, त्वग्गन्धः, दन्तशठः, ऐरावतः, किर्म्मीरः, चोलकी, लतातरुः, नादेयः, भूमिजम्बुकः, राजफणिज्झकः;
ऐरावतः, श्वेतहस्ती, अभ्रमातङ्गः, ऐरावणः, अभ्रमुवल्लभः, चतुर्दन्तः, मल्लनागः, इन्द्रकुञ्जरः, हस्तिमल्लः, सदादानः, सुदामा, श्वेतकुञ्जरः, गजाग्रणीः, नागमल्लः;