संस्कृत — हिन्दी
ऐलः — पौराणिकः राजाविशेषः।; "उर्वश्या उत्पन्नः दृढायुनामकः ऐलस्य पुत्रः आसीत्।" (noun)
इन्हें भी देखें :
मङ्गलग्रहः, मङ्गलः, अजपतिः, कोणः, ऐलः, भौमः, अजपतिः, अङ्गारकः, लोहिताङ्गः, रक्ताङ्गः, महीसुतः, आवनेयः, भूमिजः, हेम्नः, कुजः, पृथ्वीजः, विश्वम्भरापुत्रः;