संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ओष्ठरागः — प्रसाधनसामग्रीविशेषः येन महिलाः ओष्ठौ रञ्जयन्ति।; "इदानीन्तने काले आपणे प्रायः प्रत्येकस्य वर्णस्य ओष्ठरागाः लभ्यन्ते।" (noun)