संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ककारः — वर्णमालायां प्रथमं व्यञ्जनं यस्य उच्चारणस्थानं कण्ठः अस्ति।; "ककारः स्पर्शः इत्यपि उच्यते।" (noun)

इन्हें भी देखें : मिष्टान्नविक्रेता, आपूपिकः, खण्डपालः, मोदककारः, मौदकिकः, षाडविकः, सुखभक्षिकाकारः, कान्दविकः;