कक्ष्य
कवियों अर्थात् पितरों का श्राद्ध या अन्न
offering to the manes, oblation of food to the deceased ancestors
Monier–Williams
कक्ष्य — {kákṣya} mfn. being or abiding in shrubs or dry grass VS. xvi, 34##({kakṣyá}, fr. {kakṣyā}), filling out the girth, well fed {ṣāy.} RV. v, 44, 11##({kakṣyā}), f. girth (of an animal), girdle, zone RV. AV. viii, 4, 6 ; xviii, 1, 15 MBh. &c. (cf. {baddha-kakṣya})##the enclosure of an edifice (either the wall &c. so enclosing it, or the court or chamber constituting the enclosure, the inner apartment of a palace) MBh. R. &c##the orbit of a planet Āryabh##the scale of a balance Pat##an upper garment L##similarity, equality L##effort, exertion L##a shrub yielding the black and red berry (that serves as a jeweller's weight), the Retti or Guñja, Abrus Precatorius L##({ās}), f. pl. the fingers Nigh##({am}), n. the scale of a balance Comm. on Yājñ##a part of a carriage R##a girdle, girth
इन्हें भी देखें :
अपिकक्ष्य;
कक्ष्यप्रा;
कक्ष्यावत्;
कक्ष्यावेक्षक;
कक्ष्यास्तोत्र;
गौकक्ष्य;
गौकक्ष्या;
गौकक्ष्यापति;
सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः;
व्याघ्रः, शार्दूलः, द्वीपी, चित्रकः, व्याडः, हिंस्रकः, कर्वरः, गुहाशयः, पृदाकुः, जिह्वापः, तीक्ष्णदंष्ट्रः, नखायुधः, नखरायुधः, पञ्चनखः, पुण्डरीकः, भयानकः, भीरुः, मरुवकः, मृगपतिः, मृगराट्, मृगेन्द्रः, वनश्वः, विचित्राङ्गः, व्यालः, हस्तिकक्ष्यः, हिंसारुः, हिंसीरः, हुण्डः;
भित्तिः, भित्तिका, कक्ष्या;
रक्तिका, रक्ति, अरुणा, इन्द्राशनः, रिपुघातिनी, वक्रशल्या, शिखण्डिन्, शीतपाकी, शिखण्डी, श्यामलकचूडा, सौम्या, वन्यः, बादरम्, कणीचि, कक्ष्या;