संस्कृत — हिन्दी
कञ्चुकी — प्राचीनकालीनः अन्तःपुराध्यक्षः।; "पुराकाले कञ्चुकी अन्तःपुरं रक्षति स्म।" (noun)
इन्हें भी देखें :
कञ्चुकीय;
यवः, शितश्रूकः, सितश्रूकः, मेध्यः, दिव्यः, अक्षतः, कञ्चुकी, धान्यराजः, तीक्ष्णश्रूकः, तुरगप्रियः, शक्तुः, महेष्टः, पवित्रधान्यम्;
यवः, यवकः, तीक्ष्णशूकः, प्रवेटः, शितशूकः, मेध्यः, दिव्यः, अक्षतः, कञ्चुकी, धान्यराजः, तुरगप्रियः, शक्तुः, महेष्टः, पवित्रधान्यम्;
चणकः, हरिमन्थकः, हरिमन्थजः, चणः, हरिमन्थः, सुगन्धः, कृष्णचञ्चुकः, बालभोज्यः, वाजिभक्ष्यः, कञ्चुकी;
सर्पः, भुजगः, भुजङ्गः, अहिः, भुजङ्गम्, उरगः, पृदाकुः, आशीविषः, विषधरः, चक्री, व्यालः, सरीसृपः, कुण्डली, गूढपात्, चक्षुःश्रवा, काकोदरः, फणी, दर्वीकरः, दीर्घपृष्ठः, दन्दशूकः, विलेशयः, उरगः, पन्नगः, भोगौ, जिह्नगः, पवनाशनः, विलशयः, कुम्भीनसः, द्विरसनः, भेकभुक्, श्वसनोत्सुकः, फणाधरः, फणधरः, फणावान्, फणवान्, फणाकरः, फणकरः, समकोलः, व्याडः, दंष्ट्री, विषास्यः, गोकर्णः, उरङ्गमः, गूढपादः, विलवासी, दर्विभृत्, हरिः, प्रचालकी, द्विजिह्वः, जलरुण्डः, कञ्चुकी, चिकुरः, भुजः;
वातायनः;