संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कटाक्ष

अपाङ्ग प्रेक्षण, तिरछी चितवन

side glance or look

शब्द-भेद : पुं.
हिन्दी — अंग्रेजी

कटाक्ष — ogle (Verb)

कटाक्ष — reflection (Noun)

कटाक्ष — shaft (Noun)

कटाक्ष — swipe (Noun)

कटाक्ष — thrust (Noun)

Monier–Williams

कटाक्ष — {kaṭâkṣa} m. a glance or side look, a leer MBh. BhP. Megh. &c##{-kṣetra} n. N. of a country##{-māhātmya} n. N. of wk##{-muṣṭa} mfn. caught by a glance##{-viśikha} m. an arrow-like look of love Bhartṛ##{-"ṣkṣâvêṣaṇa} n. casting lewd or amorous glances, ogling

इन्हें भी देखें : कटाक्षित; कटाक्षिप्य; कटाक्षेप; कर्कटाक्ष; तरुणीकटाक्षकाम; तरुणीकटाक्षक्षमाल; शकटाक्ष; संकटाक्ष; दृष्टिक्षेपः, दृष्टिः, आदृष्टिः, ईक्षणम्, ईक्षितम्, कटाक्षः, कटः, दृक्पातः, प्रदर्शः; भ्रूकुटिः, भ्रूभङ्गः, भ्रूक्षेपः, भ्रूसङ्कोचः, कटाक्षः, अप्रसन्नदृष्टिः; कर्कटी, कटुदली, जीनसा, मूत्रफला, त्रपुषा, हस्तिपर्णी, लोमशकाण्डा, मूत्रला, बहुकन्दा, कर्कटाक्षः, शान्तनुः, चिर्भटी, वालुकी, एर्वारुः, त्रपुषी; कटाक्षः, अपाङ्गदर्शनम्, अपाङ्गदृष्टिः, अर्धवीक्षणम्, कटाक्षेपः, काक्षः, काक्षम्, दृष्टिबाणः, विकूणनम्, वीरणी;

These Also : swipe; ogle; reflection; shaft; thrust;