कटाक्ष
अपाङ्ग प्रेक्षण, तिरछी चितवन
side glance or look
हिन्दी — अंग्रेजी
कटाक्ष — ogle (Verb)
कटाक्ष — reflection (Noun)
कटाक्ष — shaft (Noun)
कटाक्ष — swipe (Noun)
कटाक्ष — thrust (Noun)
Monier–Williams
कटाक्ष — {kaṭâkṣa} m. a glance or side look, a leer MBh. BhP. Megh. &c##{-kṣetra} n. N. of a country##{-māhātmya} n. N. of wk##{-muṣṭa} mfn. caught by a glance##{-viśikha} m. an arrow-like look of love Bhartṛ##{-"ṣkṣâvêṣaṇa} n. casting lewd or amorous glances, ogling
इन्हें भी देखें :
कटाक्षित;
कटाक्षिप्य;
कटाक्षेप;
कर्कटाक्ष;
तरुणीकटाक्षकाम;
तरुणीकटाक्षक्षमाल;
शकटाक्ष;
संकटाक्ष;
दृष्टिक्षेपः, दृष्टिः, आदृष्टिः, ईक्षणम्, ईक्षितम्, कटाक्षः, कटः, दृक्पातः, प्रदर्शः;
भ्रूकुटिः, भ्रूभङ्गः, भ्रूक्षेपः, भ्रूसङ्कोचः, कटाक्षः, अप्रसन्नदृष्टिः;
कर्कटी, कटुदली, जीनसा, मूत्रफला, त्रपुषा, हस्तिपर्णी, लोमशकाण्डा, मूत्रला, बहुकन्दा, कर्कटाक्षः, शान्तनुः, चिर्भटी, वालुकी, एर्वारुः, त्रपुषी;
कटाक्षः, अपाङ्गदर्शनम्, अपाङ्गदृष्टिः, अर्धवीक्षणम्, कटाक्षेपः, काक्षः, काक्षम्, दृष्टिबाणः, विकूणनम्, वीरणी;
These Also :
swipe;
ogle;
reflection;
shaft;
thrust;