कटुता — acerbity (Noun)
कटुता — acrimony (noun)
कटुता — bad blood (Noun)
कटुता — bite (Noun)
कटुता — bitterness (Noun)
कटुता — gall (Noun)
कटुता — scathingly (Adverb)
कटुता — sourness (Noun)
कटुता — tartness (Noun)
कटुता — सम्बन्धेषु जातं मतिवैचित्र्यम्।; "अस्माकं सम्बन्धेषु कटुता नास्ति।" (noun)
कटुता — कटुत्वस्य अवस्था भावः वा।; "कटुतायाः कारणात् अहम् इदं व्यञ्जनम् भोक्तुं न शक्नोमि।" (noun)
कटुता — {tā} f. sharpness, pungency, Śārṅg##strong scent or smell Bhām##harshness, coarseness Hariv
इन्हें भी देखें :
These Also :