संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

कटुता — acerbity (Noun)

कटुता — acrimony (noun)

कटुता — bad blood (Noun)

कटुता — bite (Noun)

कटुता — bitterness (Noun)

कटुता — gall (Noun)

कटुता — scathingly (Adverb)

कटुता — sourness (Noun)

कटुता — tartness (Noun)

संस्कृत — हिन्दी

कटुता — सम्बन्धेषु जातं मतिवैचित्र्यम्।; "अस्माकं सम्बन्धेषु कटुता नास्ति।" (noun)

कटुता — कटुत्वस्य अवस्था भावः वा।; "कटुतायाः कारणात् अहम् इदं व्यञ्जनम् भोक्तुं न शक्नोमि।" (noun)

Monier–Williams

कटुता — {tā} f. sharpness, pungency, Śārṅg##strong scent or smell Bhām##harshness, coarseness Hariv

इन्हें भी देखें : कटुत्वम्, कटुता, कटुकम्, कटुकता; कटुता, वैमनस्यम्;

These Also : sourness; tartness; vitriolically; acrimoniously; no hard feelings; tartly; sharply; sodding; acerbity; acrimonious; acrimony; asperity;