संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कटुतिक्तम् — कटोः तिक्तस्य च समाहारः।; "मात्रा अद्य कटुतिक्तायाः इन्द्रवारुणिकायाः शाकं निर्मितम्।" (adjective)