संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कठिनत्वच् — यस्य त्वक् कठिना वर्तते।; "यदा कठिनत्वक् बादामः सन्दष्टः तदा दन्तः एव भग्नः।" (adjective)