संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

कण्टकार — {kāra} m. [245, 2] a particular plant L##({ī}), f. Solanum Jacquini Suśr##Bombax Heptaphyllum L##Flacourtia Sapida L

इन्हें भी देखें : कण्टकारक; कण्टकारीत्रय; क्षुद्रकण्टकारी; वल्लिकण्टकारिका; श्वेतकण्टकारी; शाल्मली, पिच्छिला, पूरणी, मोचा, स्थिरायुः, शाल्मलः, शाल्मलिनी, तुलिनी, कुक्कुटी, रक्तपुष्पा, कण्टकारी, मोचिनी, चिरजीवी, पिच्छिलः, रक्तपुष्पकः, तूलवृक्षः, मोचाख्यः, कण्टकद्रुमः, रक्तोत्पलः, रम्यपुष्पः, बहुवीर्यः, यमद्रुमः, दीर्घद्रुमः, स्थूलफलः, दीर्घायुः, कण्टकाष्ठः; क्षेत्रजा, श्वेतकण्टकारी , शशाण्डुली , गो-मूत्रिका , शिल्पिका , चणिका; क्षेत्रजा,श्वेतकण्टकारी,शशाण्डुली,गो-मूत्रिका,शिल्पिका,चणिका; गर्दभी,सितकण्टकारिका,श्वेता,क्षेत्रदूती,लक्ष्मणा,सितसिंही,सितक्षुद्रा,क्षुद्रवार्ताकिनी,सिता,सिक्ता,कटुवार्ताकिनी,क्षेत्रजा,कपटेश्वरी,निःस्नेहफला,वामा,सितकण्ठा,महौषधी,चन्द्रिका,चान्द्री,प्रियङ्करी,नाकुली,दुर्लभा,रास्ना श्वेतकण्टकारी;