Monier–Williams
कण्टकार — {kāra} m. [245, 2] a particular plant L##({ī}), f. Solanum Jacquini Suśr##Bombax Heptaphyllum L##Flacourtia Sapida L
इन्हें भी देखें :
कण्टकारक;
कण्टकारीत्रय;
क्षुद्रकण्टकारी;
वल्लिकण्टकारिका;
श्वेतकण्टकारी;
शाल्मली, पिच्छिला, पूरणी, मोचा, स्थिरायुः, शाल्मलः, शाल्मलिनी, तुलिनी, कुक्कुटी, रक्तपुष्पा, कण्टकारी, मोचिनी, चिरजीवी, पिच्छिलः, रक्तपुष्पकः, तूलवृक्षः, मोचाख्यः, कण्टकद्रुमः, रक्तोत्पलः, रम्यपुष्पः, बहुवीर्यः, यमद्रुमः, दीर्घद्रुमः, स्थूलफलः, दीर्घायुः, कण्टकाष्ठः;
क्षेत्रजा, श्वेतकण्टकारी , शशाण्डुली , गो-मूत्रिका , शिल्पिका , चणिका;
क्षेत्रजा,श्वेतकण्टकारी,शशाण्डुली,गो-मूत्रिका,शिल्पिका,चणिका;
गर्दभी,सितकण्टकारिका,श्वेता,क्षेत्रदूती,लक्ष्मणा,सितसिंही,सितक्षुद्रा,क्षुद्रवार्ताकिनी,सिता,सिक्ता,कटुवार्ताकिनी,क्षेत्रजा,कपटेश्वरी,निःस्नेहफला,वामा,सितकण्ठा,महौषधी,चन्द्रिका,चान्द्री,प्रियङ्करी,नाकुली,दुर्लभा,रास्ना श्वेतकण्टकारी;