Monier–Williams
कण्टफल — {phala} m. N. of several plants (Asteracantha Longifolia##bread-fruit tree##Datura Fastuosa##Guilandina Bonduc##Ricinus Communis) L##({ā}), f. a sort of Cucurbita L
इन्हें भी देखें :
देवदाली, तुरङ्गिका, जीमूतकः, कण्टफला, गरा, गरी, वेणी, महाकोषफला, कट्फला, घोरा, कदम्बी, विषहा, कर्कटी, सारमूषिका, वृन्तकोषा, दाली, रोमशपत्रिका, कुरङ्गिका, सुतर्कारी, देवताडः;
पनसः, कण्टफलः, पूतफलः, फलसः, चम्पकालुः, पनसतालिका, पनसनालिका, प्राकफलः, फलवृक्षकः, फलसः, फलिनः, मूलफलदः, मृदङ्गफलः, रसालः;
पनसम्, कण्टफलम्, पूतफलम्, फलसम्, मृदङ्गफलम्, रसालम्;
कितवः, उन्मत्तः, धूर्तः, कनकाह्वयः, मातुलः, महनः, धत्तूरः, शठः, मातुलकः, श्यामः, शिवशेखरः, खर्ज्जूघ्नः, खलः, कण्टफलः, मोहनः, मत्तः, शैवः, धुस्तुरः, धुत्तुरः, धुस्तूरः, पुरीमोहः, कषायः;