संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कण्ठीरव

शेर, हाथी, कबूतर

lion, elephant, pigeon

शब्द-भेद : पुं.
Monier–Williams

कण्ठीरव — {kaṇṭhī-rava} m. 'roaring from the throat', a lion Pañcat##an elephant in rut L##a pigeon L##({ī}), f. Gendarussa Vulgaris L

इन्हें भी देखें : विटिकण्ठीरव; वासकः, वैद्यमाता, सिंही, वाशिका, वृषः, अटरूषः, सिंहास्यः, वासिका, वाजिदन्तकः, वाशा, वृशः, अटरुषः, वाशकः, वासा, वासः, वाजी, वैद्यसिंही, मातृसिंहौ, वासका, सिंहपर्णी, सिंहिका, भिषङ्माता, वसादनी, सिंहमुखी, कण्ठीरवी, शितकर्णी, वाजिदन्ती, नासा, पञ्चमुखी, सिंहपत्री, मृगेन्द्राणी; गर्जम्, गर्जः, गर्जनम्, घोषः, घोषणम्, हिङ्कारः, घनध्वनिः, अभिष्टनः, अवक्रन्दः, अवगूरणम्, अवस्वन्यम्, आनर्दम्, आनर्दितम्, आरटि, आरसितम्, उद्गारः, उद्धूतम्, कण्ठीरवः, क्ष्वेडा, धुनिः, धूत्कारः, नर्दः, नर्दनः, नर्दितः, निर्ह्रादः, निवाशः, निह्रादितम्, प्रगर्जनम्, प्रस्वनितम्, महानादः, महाविरावः, मायुः, मेडिः, रटितम्, रम्भः, रम्भम्, रवणः, रवणम्, रवणा, रवतः, रेषणम्, वाशः, वाशनम्, वाशिः, वाश्रः, विरवः, विस्फोटनम्, विस्फूर्जितम्, शुष्मः, समुन्नादः, हुलिहुली, हुंकृतम्; सिंहः, मृगेन्द्रः, पञ्चास्यः, हर्यक्षः, केशरी, हरिः, पारीन्द्रः, श्वेतपिङ्गलः, कण्ठीरवः, पञ्चशिखः, शैलाटः, भीमविक्रमः, सटाङ्कः, मृगराट्, मृगराजः, मरुत्ज्लवः, केशी, लम्नौकाः, करिदारकः, महावीरः, श्वेतपिङ्गः, गजमोचनः, मृगारिः, इभारिः, नखरायुधः, महानादः, मृगपतिः, पञ्चमुखः, नखी, मानी, क्रव्यादः, मृगाधिपः, शूरः, विक्रान्तः, द्विरदान्तकः, बहुबलः, दीप्तः, बली, विक्रमी, दीप्तपिङ्गलः;