संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कण्डरा, स्नायुः, बन्धनम् — शरीरे वर्तमाना तन्तुमययोजकस्य ऊतकस्य सा नलिका या पेशीम् अस्थ्यादिभिः अन्यैः भागैः सह योजयति।; "अस्माकं शरीरे पार्ष्णेः पार्श्वे बृहती तथा च दृढा कण्डरा वर्तते।" (noun)