संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कण्डूतिः, कण्डुः, कण्डूः — शरीरं कण्डूयते सा अवस्था भावः वा।; "दद्रोः कारणात् उत्पन्नायाः कण्डूतेः मम पीडा भवति।" (noun)