कण्डूय — नखैः अन्येन साधनेन वा गात्रघर्षणानुकूलः व्यापारः।; "घर्मचर्चिकया त्रस्तः पुरुषः स्वस्य पृष्ठं कण्डूयति।" (verb)
कण्डूय — दाहयुक्तखर्जूत्पन्नानुकूलः व्यापारः।; "रात्रितः एव मम शरीरं कण्डूयति।" (verb)
कण्डूय — {kaṇḍūya} Nom. P. Ā. {kaṇḍūyáti}, {-te}, to scratch, scrape, rub TS. ŚBr. Mn. &c##to itch, Śārṅg.: Pass. {kaṇḍūyate}, to be scratched VarBṛS.: Desid. {kaṇḍūyiyiṣati} Vārtt. on Pāṇ. 6-1, 3 Vop
इन्हें भी देखें :