संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कण्डूय, कष् — शरीरे वा कस्मिन् अपि अङ्गे खर्जूत्पन्नानुकूलः व्यापारः।; "दिनद्वयपर्यन्तं स्नानाभावात् मम शरीरं कण्डूयते।" (verb)