कन्दर्प
कामदेव
the god of love
Monier–Williams
कन्दर्प — {kandarpa} m. (etym. doubtful##according to some fr. {kaṃ-darpa}, 'inflamer even of a god', 3. {ka}, or 'of great wantonness'), N. of Kāma (q.v.), love, lust MBh. Bhag. Suśr. &c##(in mus.) a particular Rāga (q.v.)##a kind of time##membrum virile L##N. of a man Kathās##({ā}), f. one of the divine women attending on the fifteenth Arhat (Jain.)
इन्हें भी देखें :
कन्दर्पकूप;
कन्दर्पकेतु;
कन्दर्पकेलि;
कन्दर्पचूडामणि;
कन्दर्पजीव;
कन्दर्पज्वर;
कन्दर्पदहन;
कन्दर्पमथन;
शिश्नः, पुलिङ्गम्, पुंश्चिह्नम्, उपस्थः, जघन्यम्, नरङ्गम्, पुरुषाङ्गम्, चर्मदण्डः, स्वरस्तम्भः, उपस्थः, मदनाङ्कुशः, कन्दर्पमुषलः, शेफः, मेहनम्, मेढ्रः, लाङ्गुः, ध्वजः, रागलता, लाङ्गूलम्, साधनम्, सेफः, कामाङ्कुशः, व्यङ्गः;
कामदेवः, कामः, मदनः, मन्मथः, मारः, प्रद्युम्नः, मीनकेतनः, कन्दर्पः, दर्पकः, अनङ्गः, पञ्चशरः, स्मरः, शम्बरारिः, मनसिजः, कुसुमेषुः, अनन्यजः, रतिनाथः, पुष्पधन्वा, रतिपतिः, मकरध्वजः, आत्मभूः, ब्रह्मसूः, विश्वकेतुः, कामदः, कान्तः, कान्तिमान्, कामगः, कामाचारः, कामी, कामुकः, कामवर्जनः, रामः, रमः, रमणः, रतिनाथः, रतिप्रियः, रात्रिनाथः, रमाकान्तः, रममाणः, निशाचरः, नन्दकः, नन्दनः, नन्दी, नन्दयिता, रतिसखः, महाधनुः, भ्रामणः, भ्रमणः, भ्रममाणः, भ्रान्तः, भ्रामकः, भृङ्गः, भ्रान्तचारः, भ्रमावहः, मोहनः, मोहकः, मोहः, मातङ्गः, भृङ्गनायकः, गायनः, गीतिजः, नर्तकः, खेलकः, उन्मत्तोन्मत्तकः, विलासः, लोभवर्धनः, सुन्दरः, विलासकोदण्डः;
योनी, वराङ्गम्, उपस्थः, स्मरमन्दिरम्, रतिगृहम्, जन्मवर्त्म, अधरम्, अवाच्यदेशः, प्रकृतिः, अपथम्, स्मरकूपकः, अपदेशः, प्रकूतिः, पुष्पी, संसारमार्गकः, संसारमार्गः, गुह्यम्, स्मरागारम्, स्मरध्वजम्, रत्यङ्गम्, रतिकुहरम्, कलत्रम्, अधः, रतिमन्दिरम्, स्मरगृहम्, कन्दर्पकूपः, कन्दर्पसम्बाधः, कन्दर्पसन्धिः, स्त्रीचिह्नम्;
कन्दर्पः;