Monier–Williams
कपीतक — {kapītaka} n. Berberis Asiatica Bhpr
इन्हें भी देखें :
शिरीषः, भण्डिलः, भण्डिरः, भण्डीलः, भण्डीरः, मृदुपुष्पः, शुकतरुः, विशनाशनः, शीतपुष्पः, भण्डिकः, स्वर्णपुष्पकः, शुकेष्टः, वर्हपुष्पः, विषहन्ता, सुपुष्पकः, उद्दानकः, शुक्रतरुः, लोमशपुष्पकः, कपीतकः, कलिङ्गः, श्यामलः, शङ्खिनिफलः, मधुपुष्पः, वृत्तपुष्पः, शिखिनीफलः, भण्डिः, प्लवगः, शुकपुष्पः;