कपीतन
गर्दमाण्ठ, सिरस, पीपल
ficus infectoria, acacia sirissa, the second fig tree
Monier–Williams
कपीतन — {kapītana} m. Spondias Mangifera##Thespesia Populnea##Acacia Sirisa##Ficus Religiosa##Areca Faufel##AEgle Marmelos Suśr
इन्हें भी देखें :
आम्रातकः, पीतनः, कपीतनः, वर्षपाकी, पीतनकः, कपिचूडा, अम्रवाटिकः, भृङ्गीफलः, रसाढ्यः, तनुक्षीरः, कपिप्रियः, अम्बरातकः, अम्बरीयः, कपिचूडः, आम्रावर्तः;
बिल्वम्, कपीतनः, कर्कटाह्वः, कर्कोटकम्, गन्धफलम्, गोहरीतकी, त्रिजटा, महाकपित्थः, महाफलम्, महेशबन्धुः, माङ्गल्यम्, लक्ष्मीफलम्, श्रीफलम्, शाण्डिल्यः;