संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कपोतव्रतम् — अन्यैः कृतस्य अत्याचारस्य सहनस्य सङ्कल्पः।; "अद्यापि केचन बन्धुआ-श्रमिकाः कपोतव्रतं धारयति।" (noun)