संस्कृत — हिन्दी
कम्पनम् — शैत्येन भयेन वा जायमानं रोमाञ्चयुक्तं परिप्लवनम्।; "कम्पनात् रक्षितुं सः प्रकोष्ठम् अगच्छत्।" (noun)
इन्हें भी देखें :
कम्पित्रम्;
दया, करुणा, अनुकम्पा, कृपा, कारुणिकता, कृपालुता, कारुण्यम्, अनुकम्पनम्, माया, विक्षेपः, अनुक्रोशः, अनुषङ्गः;
प्रकम्पनम्;
आकम्पनम्;
प्रकम्पनम्, आलोलनम्, धूतिः, प्रोल्लोलनम्, लासनम्, वेल्लनम्;
स्पन्दनम्, स्पन्दः;
करुणा, कारुण्यम्, दया, कृपा, घृणा, शूकः, सहानुभूतिः, अनुकम्पनम्, अनुक्रोशः, आनृशंस्यम्, कारुणिकता, सुमृडीकम्;
भूकम्पः;