संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कम्पिका — कस्मिन्नपि वाद्ये वर्तमानं काष्ठस्य धातोः वा सुपेशं पत्रं यद् वादनसमये वेगेन कम्पितं भूत्वा ध्वनिम् उत्पादयति।; "अकार्डियनवाद्ये कम्पिकाः सन्ति।" (noun)

Monier–Williams

कम्पिका — {kampikā} f. a kind of musical instrument