संस्कृत — हिन्दी
करहाटकः — एकः अपथगामी राजपुत्रः ।; "करहाटकस्य उल्लेखः महाभारते अस्ति" (noun)
करहाटकः — एकः राजपुत्रः ।; "करहाटकस्य वर्णनं महाभारते वर्तते" (noun)
इन्हें भी देखें :
बकूलः, अगस्त्यः, वकवृक्षः, केसरः, केशरः, सिंहकेसरः, वरलब्धः, सीधुगन्धः, मुकूलः, मुकुलः, स्त्रीमुखमधुः, दोहलः, मधुपुष्पः, सुरभिः, भ्रमरानन्दः, स्थिरकुसुमः, शारदिकः, करकः, सीसंज्ञः, विशारदः, गूढपुष्यकः, धन्वी, मदनः, मद्यामोदः, चिरपुष्पः, करहाटकः, करहाटः, स्त्रीमुखमधुदोहदः, स्त्रीमुखमधुदोहलः, स्त्रीमुखपः, शीतगन्धा, धन्वः, सीधुगन्धः, करकः, केसरः, चिरपुष्पः, मुकुरः, दन्तधावनः;
पिण्डीतकः, मरुबकः, श्वसनः, करहाटकः, शल्यः, मदनः;