संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

कर्कटक — {karkaṭaka} m. a crab Suśr. Pañcat. &c##the sign Cancer VarBṛS##a pair of tongs Daś##a pair of compasses (cf. {karkaṭa})##a kind of plant Suśr##a particular position of the hands##N. of a Nāga R##({ikā}), f. a sort of plant Suśr. ii, 276, 3 Pañcat##a kernel L##({am}), n. a kind of poisonous √Suśr##a particular fracture of the bones Suśr. i, 301, 5

इन्हें भी देखें : कर्कटकास्थि; कृष्णकर्कटक; वन्ध्याकर्कटकी; शालाकर्कटक; अस्थिभङ्गः, अस्थिच्छल्लितम्, रुजा, कर्कटकम्, काण्डभग्नम्, अतिपातितम्; कर्कः, कुलीरः, कर्कटः, कर्कटकः, तिर्य्यग्यानः, वहिश्चरः, जलविल्वः, अपत्यशत्रुः, बहुकः, षोडशाङ्घ्रिः, मृत्युसूतिः, पङ्कवासः, कुरचिल्लः;