संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कर्कोटकः — कद्रुपुत्रनागराजविशेषः।; "कर्कोटकस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

कर्कोटकः — एकः जनसमुदायः ।; "कर्कोटकाणाम् उल्लेखः महाभारते अस्ति" (noun)

कर्कोटकः — एकः जनसमुदायः ।; "कर्कोटकस्य वर्णनं महाभारते वर्तते" (noun)

कर्कोटकः — एकः नागः ।; "कर्कोटकस्य वर्णनम् महाभारते वर्तते" (noun)

इन्हें भी देखें : इक्षुः, रसालः, कर्कोटकः, वंशः, कान्तारः, सुकुमारकः, अधिपत्रः, मधुतृणः, वृष्यः, गुडतृणः, मृत्युपुष्पः, महारसः, ओसिपत्रः, कोशकारः, इक्षवः, पयोधरः;