संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कर्णभाषः — एकम् उपकरणं यद् विद्युत्सङ्केतान् ध्वनिषु परिवर्तयति तथा च यद् कर्णे स्थापयित्वा श्रूयते।; "सः सङ्गणकस्य पुरतः उपविश्य कर्णभाषेण गीतं श्रुणोति।" (noun)