संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कर्दमः — प्रजापतेः अपत्यम्।; "कर्दमः वाह्लीकदेशस्य राजा आसीत्।" (noun)

कर्दमः — ऋषिविशेषः यस्य उत्पत्तिः ब्रह्मणः छायायाः अस्ति इति मन्यते।; "कर्दमस्य विवाहः देवहूत्या सह जातः या स्वायम्भुवशतरूपयोः पुत्री आसीत्।" (noun)

इन्हें भी देखें : छाया, भावानुगा, श्यामा, अतेजः, भीरुः, अनातापः, आभीतिः, आतपाभावः, भावालीना, अतेजः, तेजोभीरुः, प्रतिच्छाया, कर्दमः; पङ्कः, कर्दमः, जम्बालः, कलुषम्, जलकल्कः;