संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कर्मण्य

शूरता

heroism

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

कर्मण्य — यद् धर्मानुसारी अस्ति।; "कर्मण्यानां कर्मणाम् आचरणेन शुभफलं प्राप्यते।" (adjective)

कर्मण्य — कर्मणा सम्बद्धः।; "ते कर्मण्येषु विषयेषु वार्तालापं कुर्वन्ति।" (adjective)

कर्मण्य — यः सर्वाणि कार्यणि उत्तमरीत्या करोति।; "राजा कर्मण्याय मन्त्रिणे कार्यं दत्वा निश्चिन्तः जातः।" (adjective)

Monier–Williams

कर्मण्य — {karmaṇyá} mfn. skilful in work, clever, diligent RV. i, 91, 20 ; iii, 4, 9 AV. vi, 23, 2 TS. &c##proper or fit for any act, suitable for a religious action Gaut. &c##(ifc.) relating to any business or to the accomplishment of anything Suśr##({ā}), f. wages, hire L##({am}), n. energy, activity W

इन्हें भी देखें : अकर्मण्य; कर्मण्यता; कर्मण्यभुज्; कर्मण्याभुज्; अकर्मण्यता; मासिकवेतनम्, मासिकवर्तनम्, मासिकभूतिः, मासिकं वेतनम्, मासिककर्मण्या, मासिकविधा, मासिकभृत्या, मासिकभरण्यम्, मासिकभरणम्, मासिकमूल्यम्, मासिकनिर्वेशः, मासिकपणः, मासिकविष्टिः; चतुर, चतुरक, निपुण, निष्ण, निष्णात, विशारद, पटु, प्रवीण, प्राज्ञ, विचक्षण, विदग्ध, पटुमति, पटिष्ठ, पटीयस्, पेशल, प्रणत, प्रतीत, अणुक, अभिज्ञ, उल्लाघ, ऋभु, ऋभुमत्, ऋभुष्ठिर, ऋभ्व, ऋभ्वन्, ऋभ्वस्, करण, कर्मठ, कर्मण्य, कलाप, कलिङ्ग, कल्य, कारयितव्यदक्ष, कुशल, कुशलिन्, कृतकर्मन्, कृतमुख, कृतिन्, कृत्नु, क्रियापटु, छेक, छेकल, छेकाल, तूर्णि, तेजीयस्, धीवन्, धीवर, धृत्वन्, धृषु, नदीष्ण, नयक, नागर, नागरक, नागरिक, निर्ग्रन्थक, निर्ग्रन्थिक, प्रोह, प्रौण, बहुपट, बुध, बुध्द, मतिमत्, मनस्विन्, मर्मज्ञ, विज्ञ, विडङ्ग, विदुर, विद्वल, शिक्व, सुधी, सुविचक्षण, समाप्त; वेतनम्, वर्तनम्, भूतिः, कर्मण्या, विधा, भृत्या, भरण्यम्, भरणम्, मूल्यम्, निर्वेशः, पणः, विष्टिः, आजीवः, जीवनम्, वार्ता, जीविका; अकर्मण्य, अकर्मा;

These Also : lethargy; lethargic; torpor;