संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कर्मफलम्, विपाकः, ऋतः — कृतस्य कर्मणः फलम्।; " महात्मा अकथयत जनैः कर्मफलं प्राप्यते एव। / अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा।" (noun)